B 315-2 Daśakumāracarita

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 315/2
Title: Daśakumāracarita
Dimensions: 25.7 x 11.9 cm x 106 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3741
Remarks:


Reel No. B 315-2 Inventory No. 16802

Title Daśakumāracarita

Author Daṇḍī

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Paper

State Complete and undamaged

Size 25.7 x 11.9 cm

Folios 106

Lines per Folio 13-17

Foliation numerals in lower right margin of verso. 

Scribe Devaśaṃkara

Date of Copying Samvat 1723 jyeṣṭha vadi pañcamī soma (4 May, 1665, Monday)

Place of Copying Haṃsapura

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 5-3741

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

brahmāṃḍachatra(!)daṃḍaḥ śatadhṛtibhavanāṃbhoruho nāladaṃḍaḥ [[kṣoṇīnaukūpadaṃḍaḥ]] kṣaradamarasaritpaṭṭikākenudaṃḍaḥ ||

jyotiścakrākṣadaṃḍas tribhuvanaviayas taṃbhadaṃḍoṃ[[ ʼ]]ghridaṃḍaḥ

śreyas traivikramas te vitaranu vibudhadveṣiṇāṃ kāladaṃḍaḥ || 1 ||

asti samastanagarīnikaṣāyamānā(!) śaśvadagaṇyapaṇya⟪paṇya⟫ vstāritamaṇigaṇādivstuvyākhyātaralākaramāhātmyā magadhadeśaśekharībhūtā

puṣpapurī nāma nagarī || (fol. 1v1-5)

End

evam avasthitās te rājavāhanapramukhāḥ sarve kumārāḥ rājavāhanājñayā sarvam api vasudhāvalayaṃ nyāyena paripālayaṃtaḥ parasparam aikamatyena varttamānāḥ puraṃdaraprabhṛtibhir api atidurlabhāni rājyasudhāni anvabhūvan || ||                                              (fol. 106r9-11)

Colophon

iti śrīdaṃḍinā viracite daśakumāracarite viśkrutacaritaṃ nāmāṣṭamochavāsaḥ(!) || || 8 || || śrī || samvat 1723 pravartamāne jyeṣṭa(!)vadi paṃcamī some samāptim ājagāma || || likhitaś ca haṃsapuravāsinodīcyajñātinā devaśaṃkareṇa                                           (fol. 106r11-13)

Microfilm Details

Reel No. B 315/2

Date of Filming 07-07-072

Exposures 107

Used Copy Kathmandu

Type of Film positive

Catalogued by JU

Date 25-08-2003

Bibliography