B 315-2 Daśakumāracarita
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 315/2
Title: Daśakumāracarita
Dimensions: 25.7 x 11.9 cm x 106 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3741
Remarks:
Reel No. B 315-2 Inventory No. 16802
Title Daśakumāracarita
Author Daṇḍī
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Devanagari
Material Paper
State Complete and undamaged
Size 25.7 x 11.9 cm
Folios 106
Lines per Folio 13-17
Foliation numerals in lower right margin of verso.
Scribe Devaśaṃkara
Date of Copying Samvat 1723 jyeṣṭha vadi pañcamī soma (4 May, 1665, Monday)
Place of Copying Haṃsapura
Owner / Deliverer NAK
Place of Deposit NAK
Accession No. 5-3741
Used for edition no/yes
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
brahmāṃḍachatra(!)daṃḍaḥ śatadhṛtibhavanāṃbhoruho nāladaṃḍaḥ [[kṣoṇīnaukūpadaṃḍaḥ]] kṣaradamarasaritpaṭṭikākenudaṃḍaḥ ||
jyotiścakrākṣadaṃḍas tribhuvanaviayas taṃbhadaṃḍoṃ[[ ʼ]]ghridaṃḍaḥ
śreyas traivikramas te vitaranu vibudhadveṣiṇāṃ kāladaṃḍaḥ || 1 ||
asti samastanagarīnikaṣāyamānā(!) śaśvadagaṇyapaṇya⟪paṇya⟫ vstāritamaṇigaṇādivstuvyākhyātaralākaramāhātmyā magadhadeśaśekharībhūtā
puṣpapurī nāma nagarī || (fol. 1v1-5)
End
evam avasthitās te rājavāhanapramukhāḥ sarve kumārāḥ rājavāhanājñayā sarvam api vasudhāvalayaṃ nyāyena paripālayaṃtaḥ parasparam aikamatyena varttamānāḥ puraṃdaraprabhṛtibhir api atidurlabhāni rājyasudhāni anvabhūvan || || (fol. 106r9-11)
Colophon
iti śrīdaṃḍinā viracite daśakumāracarite viśkrutacaritaṃ nāmāṣṭamochavāsaḥ(!) || || 8 || || śrī || samvat 1723 pravartamāne jyeṣṭa(!)vadi paṃcamī some samāptim ājagāma || || likhitaś ca haṃsapuravāsinodīcyajñātinā devaśaṃkareṇa (fol. 106r11-13)
Microfilm Details
Reel No. B 315/2
Date of Filming 07-07-072
Exposures 107
Used Copy Kathmandu
Type of Film positive
Catalogued by JU
Date 25-08-2003
Bibliography